In the Hindu religion, Goddess Durga is one of the most popular deities and considered as the root cause of creation, maintenance, and destruction. Known by different names like Adi Parashakti, Shakti, Amba, Kali, Bhagvati, Bhavani, Gauri, etc.  she’s usually shown riding a lion and battling the evil forces in the world.

Maa Durga, the supreme Shakti, is the other half of Lord Shiva. While Shiva is the form, Durga is the expression. She’s also called the warrior goddess as she carries different forms of weapons. Her 8 arms signify 8 directions. Each of her arms holds a weapon like a conch shell, sword, Trishul, lotus, etc., which signifies that she protects her devotees from all evil. Riding a lion (symbolizing power), she too possesses unlimited power.

Incarnations of Devi Durga are Sati, Parvati, Yoganidra, Chandika, Kaushiki, Kali, Vindhyavashini, Raktadantika, Shakambari, Bhimadevi, and Bhramari. To awaken the Goddess, and ensure that she takes care of your well-being and prosperity, you must chant Durga mantra regularly. Reciting the mantras regularly helps you fight with the unwanted battles of your life and emerge victoriously. They also ward off evil spirits and keep you and your loved ones healthy and strong.

If you’re looking for ways to transform your life and please the Goddess, the Maa Durga mantra will come to your aid. Chant these mantras consistently and see the change for yourself.

Get your Free Online Horoscope Now!

8 Variants of Durga Mantras and their Benefits

  • Durga Mantra #1 – Durga Stotra

Jai Bhagwati Devi Namo Varade Jai Papavinashini Bahulade
Jai Shubhamnagambhakapaladharana pranammai tu devi naratihare ॥1॥
Jai Chandradivakaranetradhare Jai Pawakbhooshitavaktravare
Jai Bhairavadehanilinpare Jai Andhakadayatavishoshkare ॥2॥
Jai Mahishvimardini Shulakare Jai Loksamastakapaphare
Jai Devi Pitamahvishnunate Jai Bhaskarashkrashirovanate ॥3॥
Jai Shamukhasayudhayasanute Jai Sagargamini śambhunutē
Jai du:khadaridravinaashakare Jai putrakalatravivrddhikare ॥4॥
Jaya dēvi samastaśarīradharē jaya nākavidarśini du:Khaharē. ।
Jai vyadhivinashini moksha kare jai wanchhatadayini siddhivare ॥5॥
Aatvyasakritam Stotranya: Patheniyat: Shuchi:
Gr̥hē vā śud’dhabhāvēna prītā bhagavatī sadā. ॥6॥

Chanting of Durga Stotra (also called Durgamma stotram in Telugu) keeps your mind at peace, eliminates all the evil from your life, and brings good health and prosperity into your life.

Get Your Free Career Horoscope Report 

  • Durga Mantra #2 – Durga Suktam

Om Jatavedase sunava masomamarati yato nidahati vedah
Sa nah parshhadati durgani vishva naveva sindhum duritatyagnih
Tamagnivarnam tapasa jvalantim vairochanim karmaphaleshhu jushhtamh
Durgam devii sharanamaham prapadye sutarasi tarase namah
Agne tvam paaraya navyo asmaansvastibhiriti durgani vishva
Pushcha prithvi bahula na urvi bhava tokaya tanayaya shamyoh
Vishvani no durgaha jatavedassindhunna nava duritatiparshhi
Agne atrivanmanasa grinanoasmakam bodhayitva tanunamh
Pritanajitam sahamanamugramagni huvema paramatsadhasthath
Sa nah parshhadati durgani vishvakshamaddevo atiduritatyagnih
Pratnoshhikamidyo adhvareshhu sannachcha hota navyashcha satsi
Svanchagne tanuvam piprayasvasmabhyam cha saubhagamayajasva
Gobhirjushhtamayujonishhiktan tavendra vishhnoranusamcharema
Nakasya prishhthamabhisamvasano vaishhnavim loka iha madayantamh
Om kaatyaayanaaya vidmahe Kanyakumaari dhiimahi Tanno durgih prachodayaath
Om shaantih shaantih shaantih

Chanting Durga Suktam mantra regularly instantly infuses you with the power of Maa Durga. It heightens our emotions and helps us accomplish the immense power and grace of the Shakti. The recital of this Durga Devi mantra 3-8 times a day takes us to higher levels of consciousness and we feel more connected to Devi Durga.

Get your detailed Wealth Horoscope Report

durga

  • Durga Mantra #3 – Devi Stuti

Ya devi sarvbhuteshu
Namo Devyai Mahaa-Devyai Shivaayai Satatam Namah |
Namah Prakrtyai Bhadraayai Niyataah Prannataah Sma Taam ||1||
Raudraayai Namo Nityaayai Gauryai Dhaatryai Namo Namah |
Jyotsnaayai Ce[a-I]ndu-Ruupinnyai Sukhaayai Satatam Namah ||2||
Kalyaannyai Prannataa Vrddhayai Siddhayai Kurmo Namo Namah |
Nairrtyai Bhuubhrtaam Lakssmyai Sharvaannyai Te Namo Namah ||3||
Durgaayai Durga-Paaraayai Saaraayai Sarva-Kaarinnyai |
Khyaatyai Tathaiva Krssnnaayai Dhuumraayai Satatam Namah ||4||
Ati-Saumya-Ati-Raudraayai Nataas-Tasyai Namo Namah |
Namo Jagat-Pratisstthaayai Devyai Krtyai Namo Namah ||5||
Ya devi sarvbhuteshu Vissnnumaayeti Shabditaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||6||
Ya devi sarvbhuteshu Cetanety-Abhidhiiyate |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||7||
Ya devi sarvbhuteshu Buddhi-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||8||
Ya devi sarvbhuteshu Nidraa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||9||
Ya devi sarvbhuteshu Kssudhaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||10||
Ya devi sarvbhuteshu Chaayaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||11||
Ya devi sarvbhuteshu Shakti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||12||
Ya devi sarvbhuteshu Trssnnaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||13||
Ya devi sarvbhuteshu Kssaanti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||14||
Ya devi sarvbhuteshu Jaati-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||15||
Ya devi sarvbhuteshu Lajjaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||16||
Ya devi sarvbhuteshu Shaanti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||17||
Ya devi sarvbhuteshu Shraddhaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||18||
Ya devi sarvbhuteshuu Kaanti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||19||
Ya devi sarvbhuteshu Lakssmii-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||20||
Ya devi sarvbhuteshu Vrtti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||21||
Ya devi sarvbhuteshu Smrti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||22||
Ya devi sarvbhuteshu Dayaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||23||
Ya devi sarvbhuteshu Tusstti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||24||
Ya devi sarvbhuteshu Maatr-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||25||
Ya devi sarvbhuteshu Bhraanti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||26||
Indriyaannaam-Adhisstthaatrii Bhutaanaam Ca-Akhilessu Yaa |
Bhuutessu Satatam Tasyai Vyaapti-Devyai Namo Namah ||27||
Citi-Ruupenna Yaa Krtsnam-Etad-Vyaapya Sthitaa Jagat |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||28||

By chanting this Durga Stuti mantra, you get the blessings of Devi Maa in the form of positive energy and prosperity. This Durga Mata mantra develops your inner confidence, strength, and encourages you to focus on building strong and loving relationships. For your better understanding the entire ya devi sarva bhuteshu lyrics are provided here.

  • Durga Mantra #4 – Durga Saptashati Mantra

Om asya shrii-durgaa-sapta-shlokii-stotra-mahaa-mantrasya
Naaraayanna rssih | anussttupa-aadiini chanda-amsi |
Shrii-mahaakaalii-mahaalakssmii-mahaasarasvatyo devataah|
Shrii jagad-ambaa-priityi-artha paatthe viniyogah ||
Jnyaaninaam-api ceta-amsi devi bhagavatii hi saa |
Balaad-aakrssya mohaaya mahaa-maayaa praya-[i]cchati||1||
Durge smrtaa harasi bhiitim-ashessa-jantoh
Svasthaih smrtaa matim-atiiva shubhaam dadaasi |
Daaridraya-duhkha-bhaya-haarinni kaa tvad-anyaa
Sarvoa-upakaara-karannaaya sada-aarda cittaa ||2||
Sarva-manggala-maangalye shive sarvaartha-saadhike |
Sharannye tryi-ambake gauri naaraayanni namostu te ||3||
Sharannaagata-diina-arta-paritraanna-paraayanne |
Sarvasy-aarti-hare devi naaraayanni namostu te ||4||
Sarva-svaruupe sarveshe sarva-shakti-samanvite |
Bhayebhyas-traahi no devi durge devii namostu te ||5||
Rogaan-ashessaan-apahamsi tussttaa russttaa tu kaamaan sakalaan-abhiissttaan |
Tvaam-aashritaanaam na vipan-naraannaam tvaam-aashritaa hyi-aashraya-taam prayaanti ||6||
Sarva-abaadhaa-prashamanam trai-lokyasya-akhilea-ishvari|
Evam-eva tvayaa kaaryam-asmad-vairi vinaashanam ||7||

Chanting the Durga Saptashati mantra helps you please Goddess Durga faster. Saptashati has in total of 13 chapters categorized into 3 Charitras and reading the Saptashati during the Navratri festival benefits you in different ways. As you finish each chapter, you start experiencing positive vibes, and the energy keeps you away from bad omens, enhances your inner strength, brings profit into your business cashing in more wealth & honor, eliminates your fear, and helps you achieve spiritual freedom.

  • Durga Mantra #5 – Navdurga Mantra

Prathamam Shailaputrii iti Dvitiiyam Brahmacaarinnii |
Trtiiyam Candraghanntte iti Kuussmaanndde iti Caturthakam ||
Pan.camam Skandamaate iti Ssassttham Kaatyaayanii Tathaa |
Saptamam Kaalaraatrish Ca Mahaagaurii iti Ca-Assttamam ||
Navamam Siddhidaatrii Ca Navadurgaah Prakiirtitaah ||
Uktaany Etaani Naamaani Brahmannai va Mahaatmanaa ||

There are 9 manifestations of Goddess Durga, known as Navdurga. They are Shailaputri, Brahmacharini, Chandraghanta, Kushmanda, Skandamata, Katyayani, Kalaratri, Mahagauri, Siddhidatri. This Navdurga Mantra explains the 9 forms of Durga. Shailaputri (Daughter of the Mountain), Brahmacarini (Who wanders in Brahman, a Tapasyi, performer of Penance), Chandraghanta (Bell of Moon), Kushmanda (Glowing substratum of Universal Egg), Skandamata (Mother of Skanda), Katyayani (Daughter of Katyayana Rishi), Kalaratri (Dark Night of Destruction), Mahagauri (Great Shining White Form), Siddhidatri (Bestower of Siddhis or Accomplishments) – These are eulogized as Nava Durga (nine avatars of Durga). This powerful Durga mantra was indeed uttered by none other than the great-souled Brahma.

This is one of the most powerful Durga Devi mantras and is chanted in almost all major occasions, rituals, celebrations of Maa Durga. Regular recital of this mantra gives you wisdom (to choose between right and wrong), and strength (to fight the evils) combined with the blessings to lead a prosperous life. 

  • Mantra #6 – Durga Devi Mantra

Sarva Mangala Mangalye Sive Sarvartha Sadhike
Saranye Trayambike Gauri Narayani Namostute

This is one of the most powerful Durga Devi mantras and is chanted in almost all major occasions, rituals, celebrations of Maa Durga. Regular recital of this mantra gives you wisdom (to choose between right and wrong), and strength (to fight the evils) combined with the blessings to lead a prosperous life. 

  • Durga Mantra #7 – Shailputri Mantra

Vande Vanchhitlabhay Chandrardhkritshekhram ।
Vrisharudham Shuldharam Shailputri Yashswinim ॥ 

Shailputri is the first incarnation of Goddess Durga and thus this mantra is chanted before reciting other mantras especially during the Navratri festival. Chant this mantra early morning after taking a bath and gain peace of mind along with good health, cash flow, and keep off the evil spirits.

  • Durga Mantra #8 – Durga Chalisa Mantra

Namo Namo Durge Sukh Karani | Namo Namo Ambe Dukh Harani ||1||
Nirakar Hai Jyoti Tumhari | Tihun Lok Paheli Ujayari ||2||
Shashi Lalt Mukh Maha Vishala | Netra Lal Bhrikutee Vikarala ||3||
Roop Matu Ko Adhika Suhava | Daras Karat Jan Ati Sukh Pave ||4||
Tum Sansar Shakti Laya Kina | Palan Hetu Anna Dhan Dina ||5||
Annapurna Hui Jag Pala | Tumhi Adi Sundari Bala ||6||
Pralaya Kala Sab Nashan Hari | Tum Gauri Shiv-Shankar Pyari ||7||

Reciting Durga Chalisa during the Navratri occasion brings in more spirituality awakening within you. It creates a positive energy around you bringing your mind at peace. Chanting this Goddess Durga mantra helps you overcome strong desires of lust, obsession, etc. and keeps you away from negative thoughts.

durga mantra

Keep These Pointers in Mind Before Chanting Durga Mantras

  • Use correct pronunciation while chanting the Maa Durga mantra. Wrong pronunciation can have negative repercussions on your lifestyle.
  • Offer Red Vermillion or Roil, flowers, Bael patta, Rice, and Sindoor or Kumkum to Maa Durga while worshipping
  • Use a dedicated space within your house to ensure you start experiencing positive vibes around that place. Choose a place which is east-facing and is open to allow fresh airflow. Regular airflow helps you maintain the energy you need to chant the mantras.
  • Use a Rudraksha mala during the worship as it helps you remember the number of rounds you have completed.
  • Keep your eyes closed and visualize Goddess Durga while chanting the mantras to improve your concentration and feel her presence around your body.
  • Relax your mind and pray without any motive in your mind. Chanting the Durga Mata mantra with a selfless attitude helps you connect with Devi Durga faster and creates a positive aura around you.
  • Take regular breaths while chanting the mantras as it controls your voice modulation and helps you maintain your rhythm.

in-depth horoscope